Declension table of nirmagna

Deva

MasculineSingularDualPlural
Nominativenirmagnaḥ nirmagnau nirmagnāḥ
Vocativenirmagna nirmagnau nirmagnāḥ
Accusativenirmagnam nirmagnau nirmagnān
Instrumentalnirmagnena nirmagnābhyām nirmagnaiḥ nirmagnebhiḥ
Dativenirmagnāya nirmagnābhyām nirmagnebhyaḥ
Ablativenirmagnāt nirmagnābhyām nirmagnebhyaḥ
Genitivenirmagnasya nirmagnayoḥ nirmagnānām
Locativenirmagne nirmagnayoḥ nirmagneṣu

Compound nirmagna -

Adverb -nirmagnam -nirmagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria