Declension table of ?nirmadhyā

Deva

FeminineSingularDualPlural
Nominativenirmadhyā nirmadhye nirmadhyāḥ
Vocativenirmadhye nirmadhye nirmadhyāḥ
Accusativenirmadhyām nirmadhye nirmadhyāḥ
Instrumentalnirmadhyayā nirmadhyābhyām nirmadhyābhiḥ
Dativenirmadhyāyai nirmadhyābhyām nirmadhyābhyaḥ
Ablativenirmadhyāyāḥ nirmadhyābhyām nirmadhyābhyaḥ
Genitivenirmadhyāyāḥ nirmadhyayoḥ nirmadhyānām
Locativenirmadhyāyām nirmadhyayoḥ nirmadhyāsu

Adverb -nirmadhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria