Declension table of ?nirmadhya

Deva

NeuterSingularDualPlural
Nominativenirmadhyam nirmadhye nirmadhyāni
Vocativenirmadhya nirmadhye nirmadhyāni
Accusativenirmadhyam nirmadhye nirmadhyāni
Instrumentalnirmadhyena nirmadhyābhyām nirmadhyaiḥ
Dativenirmadhyāya nirmadhyābhyām nirmadhyebhyaḥ
Ablativenirmadhyāt nirmadhyābhyām nirmadhyebhyaḥ
Genitivenirmadhyasya nirmadhyayoḥ nirmadhyānām
Locativenirmadhye nirmadhyayoḥ nirmadhyeṣu

Compound nirmadhya -

Adverb -nirmadhyam -nirmadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria