Declension table of ?nirmada

Deva

MasculineSingularDualPlural
Nominativenirmadaḥ nirmadau nirmadāḥ
Vocativenirmada nirmadau nirmadāḥ
Accusativenirmadam nirmadau nirmadān
Instrumentalnirmadena nirmadābhyām nirmadaiḥ nirmadebhiḥ
Dativenirmadāya nirmadābhyām nirmadebhyaḥ
Ablativenirmadāt nirmadābhyām nirmadebhyaḥ
Genitivenirmadasya nirmadayoḥ nirmadānām
Locativenirmade nirmadayoḥ nirmadeṣu

Compound nirmada -

Adverb -nirmadam -nirmadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria