Declension table of ?nirmāya

Deva

NeuterSingularDualPlural
Nominativenirmāyam nirmāye nirmāyāṇi
Vocativenirmāya nirmāye nirmāyāṇi
Accusativenirmāyam nirmāye nirmāyāṇi
Instrumentalnirmāyeṇa nirmāyābhyām nirmāyaiḥ
Dativenirmāyāya nirmāyābhyām nirmāyebhyaḥ
Ablativenirmāyāt nirmāyābhyām nirmāyebhyaḥ
Genitivenirmāyasya nirmāyayoḥ nirmāyāṇām
Locativenirmāye nirmāyayoḥ nirmāyeṣu

Compound nirmāya -

Adverb -nirmāyam -nirmāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria