Declension table of ?nirmāya

Deva

MasculineSingularDualPlural
Nominativenirmāyaḥ nirmāyau nirmāyāḥ
Vocativenirmāya nirmāyau nirmāyāḥ
Accusativenirmāyam nirmāyau nirmāyān
Instrumentalnirmāyeṇa nirmāyābhyām nirmāyaiḥ nirmāyebhiḥ
Dativenirmāyāya nirmāyābhyām nirmāyebhyaḥ
Ablativenirmāyāt nirmāyābhyām nirmāyebhyaḥ
Genitivenirmāyasya nirmāyayoḥ nirmāyāṇām
Locativenirmāye nirmāyayoḥ nirmāyeṣu

Compound nirmāya -

Adverb -nirmāyam -nirmāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria