Declension table of ?nirmāthin

Deva

NeuterSingularDualPlural
Nominativenirmāthi nirmāthinī nirmāthīni
Vocativenirmāthin nirmāthi nirmāthinī nirmāthīni
Accusativenirmāthi nirmāthinī nirmāthīni
Instrumentalnirmāthinā nirmāthibhyām nirmāthibhiḥ
Dativenirmāthine nirmāthibhyām nirmāthibhyaḥ
Ablativenirmāthinaḥ nirmāthibhyām nirmāthibhyaḥ
Genitivenirmāthinaḥ nirmāthinoḥ nirmāthinām
Locativenirmāthini nirmāthinoḥ nirmāthiṣu

Compound nirmāthi -

Adverb -nirmāthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria