Declension table of ?nirmāta

Deva

MasculineSingularDualPlural
Nominativenirmātaḥ nirmātau nirmātāḥ
Vocativenirmāta nirmātau nirmātāḥ
Accusativenirmātam nirmātau nirmātān
Instrumentalnirmātena nirmātābhyām nirmātaiḥ nirmātebhiḥ
Dativenirmātāya nirmātābhyām nirmātebhyaḥ
Ablativenirmātāt nirmātābhyām nirmātebhyaḥ
Genitivenirmātasya nirmātayoḥ nirmātānām
Locativenirmāte nirmātayoḥ nirmāteṣu

Compound nirmāta -

Adverb -nirmātam -nirmātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria