Declension table of ?nirmārjanīyā

Deva

FeminineSingularDualPlural
Nominativenirmārjanīyā nirmārjanīye nirmārjanīyāḥ
Vocativenirmārjanīye nirmārjanīye nirmārjanīyāḥ
Accusativenirmārjanīyām nirmārjanīye nirmārjanīyāḥ
Instrumentalnirmārjanīyayā nirmārjanīyābhyām nirmārjanīyābhiḥ
Dativenirmārjanīyāyai nirmārjanīyābhyām nirmārjanīyābhyaḥ
Ablativenirmārjanīyāyāḥ nirmārjanīyābhyām nirmārjanīyābhyaḥ
Genitivenirmārjanīyāyāḥ nirmārjanīyayoḥ nirmārjanīyānām
Locativenirmārjanīyāyām nirmārjanīyayoḥ nirmārjanīyāsu

Adverb -nirmārjanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria