Declension table of ?nirmārjanīya

Deva

NeuterSingularDualPlural
Nominativenirmārjanīyam nirmārjanīye nirmārjanīyāni
Vocativenirmārjanīya nirmārjanīye nirmārjanīyāni
Accusativenirmārjanīyam nirmārjanīye nirmārjanīyāni
Instrumentalnirmārjanīyena nirmārjanīyābhyām nirmārjanīyaiḥ
Dativenirmārjanīyāya nirmārjanīyābhyām nirmārjanīyebhyaḥ
Ablativenirmārjanīyāt nirmārjanīyābhyām nirmārjanīyebhyaḥ
Genitivenirmārjanīyasya nirmārjanīyayoḥ nirmārjanīyānām
Locativenirmārjanīye nirmārjanīyayoḥ nirmārjanīyeṣu

Compound nirmārjanīya -

Adverb -nirmārjanīyam -nirmārjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria