Declension table of ?nirmārjanīya

Deva

MasculineSingularDualPlural
Nominativenirmārjanīyaḥ nirmārjanīyau nirmārjanīyāḥ
Vocativenirmārjanīya nirmārjanīyau nirmārjanīyāḥ
Accusativenirmārjanīyam nirmārjanīyau nirmārjanīyān
Instrumentalnirmārjanīyena nirmārjanīyābhyām nirmārjanīyaiḥ nirmārjanīyebhiḥ
Dativenirmārjanīyāya nirmārjanīyābhyām nirmārjanīyebhyaḥ
Ablativenirmārjanīyāt nirmārjanīyābhyām nirmārjanīyebhyaḥ
Genitivenirmārjanīyasya nirmārjanīyayoḥ nirmārjanīyānām
Locativenirmārjanīye nirmārjanīyayoḥ nirmārjanīyeṣu

Compound nirmārjanīya -

Adverb -nirmārjanīyam -nirmārjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria