Declension table of ?nirmārjana

Deva

NeuterSingularDualPlural
Nominativenirmārjanam nirmārjane nirmārjanāni
Vocativenirmārjana nirmārjane nirmārjanāni
Accusativenirmārjanam nirmārjane nirmārjanāni
Instrumentalnirmārjanena nirmārjanābhyām nirmārjanaiḥ
Dativenirmārjanāya nirmārjanābhyām nirmārjanebhyaḥ
Ablativenirmārjanāt nirmārjanābhyām nirmārjanebhyaḥ
Genitivenirmārjanasya nirmārjanayoḥ nirmārjanānām
Locativenirmārjane nirmārjanayoḥ nirmārjaneṣu

Compound nirmārjana -

Adverb -nirmārjanam -nirmārjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria