Declension table of ?nirmārguka

Deva

NeuterSingularDualPlural
Nominativenirmārgukam nirmārguke nirmārgukāṇi
Vocativenirmārguka nirmārguke nirmārgukāṇi
Accusativenirmārgukam nirmārguke nirmārgukāṇi
Instrumentalnirmārgukeṇa nirmārgukābhyām nirmārgukaiḥ
Dativenirmārgukāya nirmārgukābhyām nirmārgukebhyaḥ
Ablativenirmārgukāt nirmārgukābhyām nirmārgukebhyaḥ
Genitivenirmārgukasya nirmārgukayoḥ nirmārgukāṇām
Locativenirmārguke nirmārgukayoḥ nirmārgukeṣu

Compound nirmārguka -

Adverb -nirmārgukam -nirmārgukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria