Declension table of nirmānuṣa

Deva

MasculineSingularDualPlural
Nominativenirmānuṣaḥ nirmānuṣau nirmānuṣāḥ
Vocativenirmānuṣa nirmānuṣau nirmānuṣāḥ
Accusativenirmānuṣam nirmānuṣau nirmānuṣān
Instrumentalnirmānuṣeṇa nirmānuṣābhyām nirmānuṣaiḥ nirmānuṣebhiḥ
Dativenirmānuṣāya nirmānuṣābhyām nirmānuṣebhyaḥ
Ablativenirmānuṣāt nirmānuṣābhyām nirmānuṣebhyaḥ
Genitivenirmānuṣasya nirmānuṣayoḥ nirmānuṣāṇām
Locativenirmānuṣe nirmānuṣayoḥ nirmānuṣeṣu

Compound nirmānuṣa -

Adverb -nirmānuṣam -nirmānuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria