Declension table of nirmāna

Deva

NeuterSingularDualPlural
Nominativenirmānam nirmāne nirmānāni
Vocativenirmāna nirmāne nirmānāni
Accusativenirmānam nirmāne nirmānāni
Instrumentalnirmānena nirmānābhyām nirmānaiḥ
Dativenirmānāya nirmānābhyām nirmānebhyaḥ
Ablativenirmānāt nirmānābhyām nirmānebhyaḥ
Genitivenirmānasya nirmānayoḥ nirmānānām
Locativenirmāne nirmānayoḥ nirmāneṣu

Compound nirmāna -

Adverb -nirmānam -nirmānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria