Declension table of nirmālya

Deva

MasculineSingularDualPlural
Nominativenirmālyaḥ nirmālyau nirmālyāḥ
Vocativenirmālya nirmālyau nirmālyāḥ
Accusativenirmālyam nirmālyau nirmālyān
Instrumentalnirmālyena nirmālyābhyām nirmālyaiḥ nirmālyebhiḥ
Dativenirmālyāya nirmālyābhyām nirmālyebhyaḥ
Ablativenirmālyāt nirmālyābhyām nirmālyebhyaḥ
Genitivenirmālyasya nirmālyayoḥ nirmālyānām
Locativenirmālye nirmālyayoḥ nirmālyeṣu

Compound nirmālya -

Adverb -nirmālyam -nirmālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria