Declension table of ?nirmākhya

Deva

MasculineSingularDualPlural
Nominativenirmākhyaḥ nirmākhyau nirmākhyāḥ
Vocativenirmākhya nirmākhyau nirmākhyāḥ
Accusativenirmākhyam nirmākhyau nirmākhyān
Instrumentalnirmākhyeṇa nirmākhyābhyām nirmākhyaiḥ nirmākhyebhiḥ
Dativenirmākhyāya nirmākhyābhyām nirmākhyebhyaḥ
Ablativenirmākhyāt nirmākhyābhyām nirmākhyebhyaḥ
Genitivenirmākhyasya nirmākhyayoḥ nirmākhyāṇām
Locativenirmākhye nirmākhyayoḥ nirmākhyeṣu

Compound nirmākhya -

Adverb -nirmākhyam -nirmākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria