Declension table of ?nirmāṇaratidevaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirmāṇaratidevaḥ | nirmāṇaratidevau | nirmāṇaratidevāḥ |
Vocative | nirmāṇaratideva | nirmāṇaratidevau | nirmāṇaratidevāḥ |
Accusative | nirmāṇaratidevam | nirmāṇaratidevau | nirmāṇaratidevān |
Instrumental | nirmāṇaratidevena | nirmāṇaratidevābhyām | nirmāṇaratidevaiḥ |
Dative | nirmāṇaratidevāya | nirmāṇaratidevābhyām | nirmāṇaratidevebhyaḥ |
Ablative | nirmāṇaratidevāt | nirmāṇaratidevābhyām | nirmāṇaratidevebhyaḥ |
Genitive | nirmāṇaratidevasya | nirmāṇaratidevayoḥ | nirmāṇaratidevānām |
Locative | nirmāṇaratideve | nirmāṇaratidevayoḥ | nirmāṇaratideveṣu |