Declension table of ?nirmāṇaratideva

Deva

MasculineSingularDualPlural
Nominativenirmāṇaratidevaḥ nirmāṇaratidevau nirmāṇaratidevāḥ
Vocativenirmāṇaratideva nirmāṇaratidevau nirmāṇaratidevāḥ
Accusativenirmāṇaratidevam nirmāṇaratidevau nirmāṇaratidevān
Instrumentalnirmāṇaratidevena nirmāṇaratidevābhyām nirmāṇaratidevaiḥ nirmāṇaratidevebhiḥ
Dativenirmāṇaratidevāya nirmāṇaratidevābhyām nirmāṇaratidevebhyaḥ
Ablativenirmāṇaratidevāt nirmāṇaratidevābhyām nirmāṇaratidevebhyaḥ
Genitivenirmāṇaratidevasya nirmāṇaratidevayoḥ nirmāṇaratidevānām
Locativenirmāṇaratideve nirmāṇaratidevayoḥ nirmāṇaratideveṣu

Compound nirmāṇaratideva -

Adverb -nirmāṇaratidevam -nirmāṇaratidevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria