Declension table of ?nirmāṇakāraka

Deva

MasculineSingularDualPlural
Nominativenirmāṇakārakaḥ nirmāṇakārakau nirmāṇakārakāḥ
Vocativenirmāṇakāraka nirmāṇakārakau nirmāṇakārakāḥ
Accusativenirmāṇakārakam nirmāṇakārakau nirmāṇakārakān
Instrumentalnirmāṇakārakeṇa nirmāṇakārakābhyām nirmāṇakārakaiḥ nirmāṇakārakebhiḥ
Dativenirmāṇakārakāya nirmāṇakārakābhyām nirmāṇakārakebhyaḥ
Ablativenirmāṇakārakāt nirmāṇakārakābhyām nirmāṇakārakebhyaḥ
Genitivenirmāṇakārakasya nirmāṇakārakayoḥ nirmāṇakārakāṇām
Locativenirmāṇakārake nirmāṇakārakayoḥ nirmāṇakārakeṣu

Compound nirmāṇakāraka -

Adverb -nirmāṇakārakam -nirmāṇakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria