Declension table of ?nirmāṇakārakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirmāṇakārakaḥ | nirmāṇakārakau | nirmāṇakārakāḥ |
Vocative | nirmāṇakāraka | nirmāṇakārakau | nirmāṇakārakāḥ |
Accusative | nirmāṇakārakam | nirmāṇakārakau | nirmāṇakārakān |
Instrumental | nirmāṇakārakeṇa | nirmāṇakārakābhyām | nirmāṇakārakaiḥ |
Dative | nirmāṇakārakāya | nirmāṇakārakābhyām | nirmāṇakārakebhyaḥ |
Ablative | nirmāṇakārakāt | nirmāṇakārakābhyām | nirmāṇakārakebhyaḥ |
Genitive | nirmāṇakārakasya | nirmāṇakārakayoḥ | nirmāṇakārakāṇām |
Locative | nirmāṇakārake | nirmāṇakārakayoḥ | nirmāṇakārakeṣu |