Declension table of ?nirmāṃsa

Deva

MasculineSingularDualPlural
Nominativenirmāṃsaḥ nirmāṃsau nirmāṃsāḥ
Vocativenirmāṃsa nirmāṃsau nirmāṃsāḥ
Accusativenirmāṃsam nirmāṃsau nirmāṃsān
Instrumentalnirmāṃsena nirmāṃsābhyām nirmāṃsaiḥ nirmāṃsebhiḥ
Dativenirmāṃsāya nirmāṃsābhyām nirmāṃsebhyaḥ
Ablativenirmāṃsāt nirmāṃsābhyām nirmāṃsebhyaḥ
Genitivenirmāṃsasya nirmāṃsayoḥ nirmāṃsānām
Locativenirmāṃse nirmāṃsayoḥ nirmāṃseṣu

Compound nirmāṃsa -

Adverb -nirmāṃsam -nirmāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria