Declension table of ?nirmaṇḍūkā

Deva

FeminineSingularDualPlural
Nominativenirmaṇḍūkā nirmaṇḍūke nirmaṇḍūkāḥ
Vocativenirmaṇḍūke nirmaṇḍūke nirmaṇḍūkāḥ
Accusativenirmaṇḍūkām nirmaṇḍūke nirmaṇḍūkāḥ
Instrumentalnirmaṇḍūkayā nirmaṇḍūkābhyām nirmaṇḍūkābhiḥ
Dativenirmaṇḍūkāyai nirmaṇḍūkābhyām nirmaṇḍūkābhyaḥ
Ablativenirmaṇḍūkāyāḥ nirmaṇḍūkābhyām nirmaṇḍūkābhyaḥ
Genitivenirmaṇḍūkāyāḥ nirmaṇḍūkayoḥ nirmaṇḍūkānām
Locativenirmaṇḍūkāyām nirmaṇḍūkayoḥ nirmaṇḍūkāsu

Adverb -nirmaṇḍūkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria