Declension table of ?nirmṛgā

Deva

FeminineSingularDualPlural
Nominativenirmṛgā nirmṛge nirmṛgāḥ
Vocativenirmṛge nirmṛge nirmṛgāḥ
Accusativenirmṛgām nirmṛge nirmṛgāḥ
Instrumentalnirmṛgayā nirmṛgābhyām nirmṛgābhiḥ
Dativenirmṛgāyai nirmṛgābhyām nirmṛgābhyaḥ
Ablativenirmṛgāyāḥ nirmṛgābhyām nirmṛgābhyaḥ
Genitivenirmṛgāyāḥ nirmṛgayoḥ nirmṛgāṇām
Locativenirmṛgāyām nirmṛgayoḥ nirmṛgāsu

Adverb -nirmṛgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria