Declension table of ?nirmṛṣṭa

Deva

NeuterSingularDualPlural
Nominativenirmṛṣṭam nirmṛṣṭe nirmṛṣṭāni
Vocativenirmṛṣṭa nirmṛṣṭe nirmṛṣṭāni
Accusativenirmṛṣṭam nirmṛṣṭe nirmṛṣṭāni
Instrumentalnirmṛṣṭena nirmṛṣṭābhyām nirmṛṣṭaiḥ
Dativenirmṛṣṭāya nirmṛṣṭābhyām nirmṛṣṭebhyaḥ
Ablativenirmṛṣṭāt nirmṛṣṭābhyām nirmṛṣṭebhyaḥ
Genitivenirmṛṣṭasya nirmṛṣṭayoḥ nirmṛṣṭānām
Locativenirmṛṣṭe nirmṛṣṭayoḥ nirmṛṣṭeṣu

Compound nirmṛṣṭa -

Adverb -nirmṛṣṭam -nirmṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria