Declension table of ?nirmṛṣṭa

Deva

MasculineSingularDualPlural
Nominativenirmṛṣṭaḥ nirmṛṣṭau nirmṛṣṭāḥ
Vocativenirmṛṣṭa nirmṛṣṭau nirmṛṣṭāḥ
Accusativenirmṛṣṭam nirmṛṣṭau nirmṛṣṭān
Instrumentalnirmṛṣṭena nirmṛṣṭābhyām nirmṛṣṭaiḥ
Dativenirmṛṣṭāya nirmṛṣṭābhyām nirmṛṣṭebhyaḥ
Ablativenirmṛṣṭāt nirmṛṣṭābhyām nirmṛṣṭebhyaḥ
Genitivenirmṛṣṭasya nirmṛṣṭayoḥ nirmṛṣṭānām
Locativenirmṛṣṭe nirmṛṣṭayoḥ nirmṛṣṭeṣu

Compound nirmṛṣṭa -

Adverb -nirmṛṣṭam -nirmṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria