Declension table of nirluṭhitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirluṭhitaḥ | nirluṭhitau | nirluṭhitāḥ |
Vocative | nirluṭhita | nirluṭhitau | nirluṭhitāḥ |
Accusative | nirluṭhitam | nirluṭhitau | nirluṭhitān |
Instrumental | nirluṭhitena | nirluṭhitābhyām | nirluṭhitaiḥ |
Dative | nirluṭhitāya | nirluṭhitābhyām | nirluṭhitebhyaḥ |
Ablative | nirluṭhitāt | nirluṭhitābhyām | nirluṭhitebhyaḥ |
Genitive | nirluṭhitasya | nirluṭhitayoḥ | nirluṭhitānām |
Locative | nirluṭhite | nirluṭhitayoḥ | nirluṭhiteṣu |