Declension table of ?nirluṇṭhitā

Deva

FeminineSingularDualPlural
Nominativenirluṇṭhitā nirluṇṭhite nirluṇṭhitāḥ
Vocativenirluṇṭhite nirluṇṭhite nirluṇṭhitāḥ
Accusativenirluṇṭhitām nirluṇṭhite nirluṇṭhitāḥ
Instrumentalnirluṇṭhitayā nirluṇṭhitābhyām nirluṇṭhitābhiḥ
Dativenirluṇṭhitāyai nirluṇṭhitābhyām nirluṇṭhitābhyaḥ
Ablativenirluṇṭhitāyāḥ nirluṇṭhitābhyām nirluṇṭhitābhyaḥ
Genitivenirluṇṭhitāyāḥ nirluṇṭhitayoḥ nirluṇṭhitānām
Locativenirluṇṭhitāyām nirluṇṭhitayoḥ nirluṇṭhitāsu

Adverb -nirluṇṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria