Declension table of ?nirluṇṭhana

Deva

NeuterSingularDualPlural
Nominativenirluṇṭhanam nirluṇṭhane nirluṇṭhanāni
Vocativenirluṇṭhana nirluṇṭhane nirluṇṭhanāni
Accusativenirluṇṭhanam nirluṇṭhane nirluṇṭhanāni
Instrumentalnirluṇṭhanena nirluṇṭhanābhyām nirluṇṭhanaiḥ
Dativenirluṇṭhanāya nirluṇṭhanābhyām nirluṇṭhanebhyaḥ
Ablativenirluṇṭhanāt nirluṇṭhanābhyām nirluṇṭhanebhyaḥ
Genitivenirluṇṭhanasya nirluṇṭhanayoḥ nirluṇṭhanānām
Locativenirluṇṭhane nirluṇṭhanayoḥ nirluṇṭhaneṣu

Compound nirluṇṭhana -

Adverb -nirluṇṭhanam -nirluṇṭhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria