Declension table of ?nirlopāpahāraka

Deva

NeuterSingularDualPlural
Nominativenirlopāpahārakam nirlopāpahārake nirlopāpahārakāṇi
Vocativenirlopāpahāraka nirlopāpahārake nirlopāpahārakāṇi
Accusativenirlopāpahārakam nirlopāpahārake nirlopāpahārakāṇi
Instrumentalnirlopāpahārakeṇa nirlopāpahārakābhyām nirlopāpahārakaiḥ
Dativenirlopāpahārakāya nirlopāpahārakābhyām nirlopāpahārakebhyaḥ
Ablativenirlopāpahārakāt nirlopāpahārakābhyām nirlopāpahārakebhyaḥ
Genitivenirlopāpahārakasya nirlopāpahārakayoḥ nirlopāpahārakāṇām
Locativenirlopāpahārake nirlopāpahārakayoḥ nirlopāpahārakeṣu

Compound nirlopāpahāraka -

Adverb -nirlopāpahārakam -nirlopāpahārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria