Declension table of ?nirlopa

Deva

MasculineSingularDualPlural
Nominativenirlopaḥ nirlopau nirlopāḥ
Vocativenirlopa nirlopau nirlopāḥ
Accusativenirlopam nirlopau nirlopān
Instrumentalnirlopena nirlopābhyām nirlopaiḥ nirlopebhiḥ
Dativenirlopāya nirlopābhyām nirlopebhyaḥ
Ablativenirlopāt nirlopābhyām nirlopebhyaḥ
Genitivenirlopasya nirlopayoḥ nirlopānām
Locativenirlope nirlopayoḥ nirlopeṣu

Compound nirlopa -

Adverb -nirlopam -nirlopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria