Declension table of nirlopa

Deva

MasculineSingularDualPlural
Nominativenirlopaḥ nirlopau nirlopāḥ
Vocativenirlopa nirlopau nirlopāḥ
Accusativenirlopam nirlopau nirlopān
Instrumentalnirlopena nirlopābhyām nirlopaiḥ
Dativenirlopāya nirlopābhyām nirlopebhyaḥ
Ablativenirlopāt nirlopābhyām nirlopebhyaḥ
Genitivenirlopasya nirlopayoḥ nirlopānām
Locativenirlope nirlopayoḥ nirlopeṣu

Compound nirlopa -

Adverb -nirlopam -nirlopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria