Declension table of nirliṅga

Deva

MasculineSingularDualPlural
Nominativenirliṅgaḥ nirliṅgau nirliṅgāḥ
Vocativenirliṅga nirliṅgau nirliṅgāḥ
Accusativenirliṅgam nirliṅgau nirliṅgān
Instrumentalnirliṅgena nirliṅgābhyām nirliṅgaiḥ nirliṅgebhiḥ
Dativenirliṅgāya nirliṅgābhyām nirliṅgebhyaḥ
Ablativenirliṅgāt nirliṅgābhyām nirliṅgebhyaḥ
Genitivenirliṅgasya nirliṅgayoḥ nirliṅgānām
Locativenirliṅge nirliṅgayoḥ nirliṅgeṣu

Compound nirliṅga -

Adverb -nirliṅgam -nirliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria