Declension table of nirlajjatā

Deva

FeminineSingularDualPlural
Nominativenirlajjatā nirlajjate nirlajjatāḥ
Vocativenirlajjate nirlajjate nirlajjatāḥ
Accusativenirlajjatām nirlajjate nirlajjatāḥ
Instrumentalnirlajjatayā nirlajjatābhyām nirlajjatābhiḥ
Dativenirlajjatāyai nirlajjatābhyām nirlajjatābhyaḥ
Ablativenirlajjatāyāḥ nirlajjatābhyām nirlajjatābhyaḥ
Genitivenirlajjatāyāḥ nirlajjatayoḥ nirlajjatānām
Locativenirlajjatāyām nirlajjatayoḥ nirlajjatāsu

Adverb -nirlajjatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria