Declension table of ?nirlāñchana

Deva

NeuterSingularDualPlural
Nominativenirlāñchanam nirlāñchane nirlāñchanāni
Vocativenirlāñchana nirlāñchane nirlāñchanāni
Accusativenirlāñchanam nirlāñchane nirlāñchanāni
Instrumentalnirlāñchanena nirlāñchanābhyām nirlāñchanaiḥ
Dativenirlāñchanāya nirlāñchanābhyām nirlāñchanebhyaḥ
Ablativenirlāñchanāt nirlāñchanābhyām nirlāñchanebhyaḥ
Genitivenirlāñchanasya nirlāñchanayoḥ nirlāñchanānām
Locativenirlāñchane nirlāñchanayoḥ nirlāñchaneṣu

Compound nirlāñchana -

Adverb -nirlāñchanam -nirlāñchanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria