Declension table of ?nirjñāti_ā

Deva

FeminineSingularDualPlural
Nominativenirjñāti_ā nirjñāti_e nirjñāti_āḥ
Vocativenirjñāti_e nirjñāti_e nirjñāti_āḥ
Accusativenirjñāti_ām nirjñāti_e nirjñāti_āḥ
Instrumentalnirjñāti_ayā nirjñāti_ābhyām nirjñāti_ābhiḥ
Dativenirjñāti_āyai nirjñāti_ābhyām nirjñāti_ābhyaḥ
Ablativenirjñāti_āyāḥ nirjñāti_ābhyām nirjñāti_ābhyaḥ
Genitivenirjñāti_āyāḥ nirjñāti_ayoḥ nirjñāti_ānām
Locativenirjñāti_āyām nirjñāti_ayoḥ nirjñāti_āsu

Adverb -nirjñāti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria