Declension table of ?nirjñāti

Deva

MasculineSingularDualPlural
Nominativenirjñātiḥ nirjñātī nirjñātayaḥ
Vocativenirjñāte nirjñātī nirjñātayaḥ
Accusativenirjñātim nirjñātī nirjñātīn
Instrumentalnirjñātinā nirjñātibhyām nirjñātibhiḥ
Dativenirjñātaye nirjñātibhyām nirjñātibhyaḥ
Ablativenirjñāteḥ nirjñātibhyām nirjñātibhyaḥ
Genitivenirjñāteḥ nirjñātyoḥ nirjñātīnām
Locativenirjñātau nirjñātyoḥ nirjñātiṣu

Compound nirjñāti -

Adverb -nirjñāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria