Declension table of ?nirjñāna

Deva

NeuterSingularDualPlural
Nominativenirjñānam nirjñāne nirjñānāni
Vocativenirjñāna nirjñāne nirjñānāni
Accusativenirjñānam nirjñāne nirjñānāni
Instrumentalnirjñānena nirjñānābhyām nirjñānaiḥ
Dativenirjñānāya nirjñānābhyām nirjñānebhyaḥ
Ablativenirjñānāt nirjñānābhyām nirjñānebhyaḥ
Genitivenirjñānasya nirjñānayoḥ nirjñānānām
Locativenirjñāne nirjñānayoḥ nirjñāneṣu

Compound nirjñāna -

Adverb -nirjñānam -nirjñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria