Declension table of ?nirjyotiṣā

Deva

FeminineSingularDualPlural
Nominativenirjyotiṣā nirjyotiṣe nirjyotiṣāḥ
Vocativenirjyotiṣe nirjyotiṣe nirjyotiṣāḥ
Accusativenirjyotiṣām nirjyotiṣe nirjyotiṣāḥ
Instrumentalnirjyotiṣayā nirjyotiṣābhyām nirjyotiṣābhiḥ
Dativenirjyotiṣāyai nirjyotiṣābhyām nirjyotiṣābhyaḥ
Ablativenirjyotiṣāyāḥ nirjyotiṣābhyām nirjyotiṣābhyaḥ
Genitivenirjyotiṣāyāḥ nirjyotiṣayoḥ nirjyotiṣāṇām
Locativenirjyotiṣāyām nirjyotiṣayoḥ nirjyotiṣāsu

Adverb -nirjyotiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria