Declension table of ?nirjitendriyagrāma

Deva

MasculineSingularDualPlural
Nominativenirjitendriyagrāmaḥ nirjitendriyagrāmau nirjitendriyagrāmāḥ
Vocativenirjitendriyagrāma nirjitendriyagrāmau nirjitendriyagrāmāḥ
Accusativenirjitendriyagrāmam nirjitendriyagrāmau nirjitendriyagrāmān
Instrumentalnirjitendriyagrāmeṇa nirjitendriyagrāmābhyām nirjitendriyagrāmaiḥ nirjitendriyagrāmebhiḥ
Dativenirjitendriyagrāmāya nirjitendriyagrāmābhyām nirjitendriyagrāmebhyaḥ
Ablativenirjitendriyagrāmāt nirjitendriyagrāmābhyām nirjitendriyagrāmebhyaḥ
Genitivenirjitendriyagrāmasya nirjitendriyagrāmayoḥ nirjitendriyagrāmāṇām
Locativenirjitendriyagrāme nirjitendriyagrāmayoḥ nirjitendriyagrāmeṣu

Compound nirjitendriyagrāma -

Adverb -nirjitendriyagrāmam -nirjitendriyagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria