Declension table of ?nirjitendriyā

Deva

FeminineSingularDualPlural
Nominativenirjitendriyā nirjitendriye nirjitendriyāḥ
Vocativenirjitendriye nirjitendriye nirjitendriyāḥ
Accusativenirjitendriyām nirjitendriye nirjitendriyāḥ
Instrumentalnirjitendriyayā nirjitendriyābhyām nirjitendriyābhiḥ
Dativenirjitendriyāyai nirjitendriyābhyām nirjitendriyābhyaḥ
Ablativenirjitendriyāyāḥ nirjitendriyābhyām nirjitendriyābhyaḥ
Genitivenirjitendriyāyāḥ nirjitendriyayoḥ nirjitendriyāṇām
Locativenirjitendriyāyām nirjitendriyayoḥ nirjitendriyāsu

Adverb -nirjitendriyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria