Declension table of ?nirjitavarman

Deva

MasculineSingularDualPlural
Nominativenirjitavarmā nirjitavarmāṇau nirjitavarmāṇaḥ
Vocativenirjitavarman nirjitavarmāṇau nirjitavarmāṇaḥ
Accusativenirjitavarmāṇam nirjitavarmāṇau nirjitavarmaṇaḥ
Instrumentalnirjitavarmaṇā nirjitavarmabhyām nirjitavarmabhiḥ
Dativenirjitavarmaṇe nirjitavarmabhyām nirjitavarmabhyaḥ
Ablativenirjitavarmaṇaḥ nirjitavarmabhyām nirjitavarmabhyaḥ
Genitivenirjitavarmaṇaḥ nirjitavarmaṇoḥ nirjitavarmaṇām
Locativenirjitavarmaṇi nirjitavarmaṇoḥ nirjitavarmasu

Compound nirjitavarma -

Adverb -nirjitavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria