Declension table of ?nirjitārigaṇa

Deva

MasculineSingularDualPlural
Nominativenirjitārigaṇaḥ nirjitārigaṇau nirjitārigaṇāḥ
Vocativenirjitārigaṇa nirjitārigaṇau nirjitārigaṇāḥ
Accusativenirjitārigaṇam nirjitārigaṇau nirjitārigaṇān
Instrumentalnirjitārigaṇena nirjitārigaṇābhyām nirjitārigaṇaiḥ
Dativenirjitārigaṇāya nirjitārigaṇābhyām nirjitārigaṇebhyaḥ
Ablativenirjitārigaṇāt nirjitārigaṇābhyām nirjitārigaṇebhyaḥ
Genitivenirjitārigaṇasya nirjitārigaṇayoḥ nirjitārigaṇānām
Locativenirjitārigaṇe nirjitārigaṇayoḥ nirjitārigaṇeṣu

Compound nirjitārigaṇa -

Adverb -nirjitārigaṇam -nirjitārigaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria