Declension table of ?nirjijñāsā

Deva

FeminineSingularDualPlural
Nominativenirjijñāsā nirjijñāse nirjijñāsāḥ
Vocativenirjijñāse nirjijñāse nirjijñāsāḥ
Accusativenirjijñāsām nirjijñāse nirjijñāsāḥ
Instrumentalnirjijñāsayā nirjijñāsābhyām nirjijñāsābhiḥ
Dativenirjijñāsāyai nirjijñāsābhyām nirjijñāsābhyaḥ
Ablativenirjijñāsāyāḥ nirjijñāsābhyām nirjijñāsābhyaḥ
Genitivenirjijñāsāyāḥ nirjijñāsayoḥ nirjijñāsānām
Locativenirjijñāsāyām nirjijñāsayoḥ nirjijñāsāsu

Adverb -nirjijñāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria