Declension table of ?nirjīvitatva

Deva

NeuterSingularDualPlural
Nominativenirjīvitatvam nirjīvitatve nirjīvitatvāni
Vocativenirjīvitatva nirjīvitatve nirjīvitatvāni
Accusativenirjīvitatvam nirjīvitatve nirjīvitatvāni
Instrumentalnirjīvitatvena nirjīvitatvābhyām nirjīvitatvaiḥ
Dativenirjīvitatvāya nirjīvitatvābhyām nirjīvitatvebhyaḥ
Ablativenirjīvitatvāt nirjīvitatvābhyām nirjīvitatvebhyaḥ
Genitivenirjīvitatvasya nirjīvitatvayoḥ nirjīvitatvānām
Locativenirjīvitatve nirjīvitatvayoḥ nirjīvitatveṣu

Compound nirjīvitatva -

Adverb -nirjīvitatvam -nirjīvitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria