Declension table of ?nirjīvitā

Deva

FeminineSingularDualPlural
Nominativenirjīvitā nirjīvite nirjīvitāḥ
Vocativenirjīvite nirjīvite nirjīvitāḥ
Accusativenirjīvitām nirjīvite nirjīvitāḥ
Instrumentalnirjīvitayā nirjīvitābhyām nirjīvitābhiḥ
Dativenirjīvitāyai nirjīvitābhyām nirjīvitābhyaḥ
Ablativenirjīvitāyāḥ nirjīvitābhyām nirjīvitābhyaḥ
Genitivenirjīvitāyāḥ nirjīvitayoḥ nirjīvitānām
Locativenirjīvitāyām nirjīvitayoḥ nirjīvitāsu

Adverb -nirjīvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria