Declension table of ?nirjīvita

Deva

NeuterSingularDualPlural
Nominativenirjīvitam nirjīvite nirjīvitāni
Vocativenirjīvita nirjīvite nirjīvitāni
Accusativenirjīvitam nirjīvite nirjīvitāni
Instrumentalnirjīvitena nirjīvitābhyām nirjīvitaiḥ
Dativenirjīvitāya nirjīvitābhyām nirjīvitebhyaḥ
Ablativenirjīvitāt nirjīvitābhyām nirjīvitebhyaḥ
Genitivenirjīvitasya nirjīvitayoḥ nirjīvitānām
Locativenirjīvite nirjīvitayoḥ nirjīviteṣu

Compound nirjīvita -

Adverb -nirjīvitam -nirjīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria