Declension table of ?nirjīvita

Deva

MasculineSingularDualPlural
Nominativenirjīvitaḥ nirjīvitau nirjīvitāḥ
Vocativenirjīvita nirjīvitau nirjīvitāḥ
Accusativenirjīvitam nirjīvitau nirjīvitān
Instrumentalnirjīvitena nirjīvitābhyām nirjīvitaiḥ nirjīvitebhiḥ
Dativenirjīvitāya nirjīvitābhyām nirjīvitebhyaḥ
Ablativenirjīvitāt nirjīvitābhyām nirjīvitebhyaḥ
Genitivenirjīvitasya nirjīvitayoḥ nirjīvitānām
Locativenirjīvite nirjīvitayoḥ nirjīviteṣu

Compound nirjīvita -

Adverb -nirjīvitam -nirjīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria