Declension table of ?nirjīva

Deva

NeuterSingularDualPlural
Nominativenirjīvam nirjīve nirjīvāni
Vocativenirjīva nirjīve nirjīvāni
Accusativenirjīvam nirjīve nirjīvāni
Instrumentalnirjīvena nirjīvābhyām nirjīvaiḥ
Dativenirjīvāya nirjīvābhyām nirjīvebhyaḥ
Ablativenirjīvāt nirjīvābhyām nirjīvebhyaḥ
Genitivenirjīvasya nirjīvayoḥ nirjīvānām
Locativenirjīve nirjīvayoḥ nirjīveṣu

Compound nirjīva -

Adverb -nirjīvam -nirjīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria