Declension table of ?nirjīva

Deva

MasculineSingularDualPlural
Nominativenirjīvaḥ nirjīvau nirjīvāḥ
Vocativenirjīva nirjīvau nirjīvāḥ
Accusativenirjīvam nirjīvau nirjīvān
Instrumentalnirjīvena nirjīvābhyām nirjīvaiḥ nirjīvebhiḥ
Dativenirjīvāya nirjīvābhyām nirjīvebhyaḥ
Ablativenirjīvāt nirjīvābhyām nirjīvebhyaḥ
Genitivenirjīvasya nirjīvayoḥ nirjīvānām
Locativenirjīve nirjīvayoḥ nirjīveṣu

Compound nirjīva -

Adverb -nirjīvam -nirjīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria