Declension table of ?nirjihvā

Deva

FeminineSingularDualPlural
Nominativenirjihvā nirjihve nirjihvāḥ
Vocativenirjihve nirjihve nirjihvāḥ
Accusativenirjihvām nirjihve nirjihvāḥ
Instrumentalnirjihvayā nirjihvābhyām nirjihvābhiḥ
Dativenirjihvāyai nirjihvābhyām nirjihvābhyaḥ
Ablativenirjihvāyāḥ nirjihvābhyām nirjihvābhyaḥ
Genitivenirjihvāyāḥ nirjihvayoḥ nirjihvānām
Locativenirjihvāyām nirjihvayoḥ nirjihvāsu

Adverb -nirjihvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria