Declension table of ?nirjihva

Deva

NeuterSingularDualPlural
Nominativenirjihvam nirjihve nirjihvāni
Vocativenirjihva nirjihve nirjihvāni
Accusativenirjihvam nirjihve nirjihvāni
Instrumentalnirjihvena nirjihvābhyām nirjihvaiḥ
Dativenirjihvāya nirjihvābhyām nirjihvebhyaḥ
Ablativenirjihvāt nirjihvābhyām nirjihvebhyaḥ
Genitivenirjihvasya nirjihvayoḥ nirjihvānām
Locativenirjihve nirjihvayoḥ nirjihveṣu

Compound nirjihva -

Adverb -nirjihvam -nirjihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria