Declension table of ?nirjihva

Deva

MasculineSingularDualPlural
Nominativenirjihvaḥ nirjihvau nirjihvāḥ
Vocativenirjihva nirjihvau nirjihvāḥ
Accusativenirjihvam nirjihvau nirjihvān
Instrumentalnirjihvena nirjihvābhyām nirjihvaiḥ nirjihvebhiḥ
Dativenirjihvāya nirjihvābhyām nirjihvebhyaḥ
Ablativenirjihvāt nirjihvābhyām nirjihvebhyaḥ
Genitivenirjihvasya nirjihvayoḥ nirjihvānām
Locativenirjihve nirjihvayoḥ nirjihveṣu

Compound nirjihva -

Adverb -nirjihvam -nirjihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria